Mp Board Class 9th Sanskrit Varshik Paper 2023 Question Paper Real Leak Pdf Download एमपी बोर्ड कक्षा 9वीं संस्कृत वार्षिक पेपर 2023 असली वाला।

14 मार्च मंगलवार को होने वाले कक्षा दसवीं संस्कृत वार्षिक परीक्षा पेपर की तैयारी के लिए विद्यार्थियों के पास समय का अभाव को देखते हुए इस आर्टिकल के माध्यम से एमपी बोर्ड 9वीं संस्कृत वार्षिक पेपर 2023 की तैयारी के लिए Mp Board Class 9th Sanskrit Varshik Paper 2023 Pdf के रूप में उपलब्ध कराया जा रहा है।

Highlights – MP Board 9th Sanskrit Paper Leak 2023

बोर्ड का नाम माध्यमिक शिक्षा मंडल मध्यप्रदेश भोपाल (MPBSE)
परीक्षा का नाम एमपी बोर्ड वार्षिक परीक्षा 2023
कक्षा 9वीं
विषय संस्कृत
परीक्षा तिथि 14 अप्रैल 2023
पेपर मोड ऑफलाइन
आधिकारिक वेबसाइट Mpbse.nic.in

कक्षा दसवीं के हिंदी, गणित, सामाजिक विज्ञान विषयों के पेपर कंप्लीट हो चुके हैं तथा अब संस्कृत विषय का पेपर 14 मार्च को आयोजित किया जाना है क्योंकि विद्यार्थियों के पास तैयारी के लिए कम समय बचा है इसलिए बाजार में उपलब्ध है विभिन्न प्रकार के पुस्तकों से भ्रमित ना होकर रियल पेपर की तैयारी करें।

Mp Board Class 9th Sanskrit Varshik Paper 2023

एमपी बोर्ड कक्षा 9वीं संस्कृत वार्षिक पेपर 2023 के लिए हम Mp Board 9th Sanskrit Varshik Paper 2023 लेकर आए हैं ,एमपी बोर्ड कक्षा 9वीं संस्कृत का पेपर बहुत आसान आता है तथा इसके प्रश्न को याद करके आसानी से उत्तर वार्षिक पेपर में लिखे जा सकते हैं आपको बता दें कि संस्कृत के वार्षिक पेपर में प्रत्येक वर्ष पूछे जाने वाले महत्वपूर्ण प्रश्न ही अधिकतर देखने को आते हैं।

Sanskrit Ka Paper 9th Class 2023 Mp Board

कक्षा दसवीं संस्कृत के प्रश्न उत्तर लिख लिख कर याद करने से आसानी से कंठस्थ हो जाते हैं तथा इस तरह पेपर में उत्तर देने में कोई समस्या नहीं होती है। किंतु कई छात्रों के लिए Mp Board 9th Sanskrit Varshik Paper 2023 को हल करना मुश्किल लग रहा होगा ऐसे छात्र भी इस आर्टिकल के प्रश्नों को याद करके अच्छे अंक प्राप्त कर सकते हैं।

यदि आप यहां पर एमपी बोर्ड कक्षा 9वीं संस्कृत वार्षिक पेपर 2023 पीडीएफ डाउनलोड करने के उद्देश्य से आए हैं तो हम आपको संस्कृत के वार्षिक पेपर की पीडीएफ डाउनलोड करने में पूरी सहायता करेंगे।

Mp Board Class 9th Sanskrit Paper 2023

कक्षा दसवीं संस्कृत वार्षिक पेपर 2023 के लिए इस आर्टिकल में दिए गए प्रश्नों को याद करना अति आवश्यक है क्योंकि हमने बीच-बीच में एक्स्ट्रा प्रश्न जोड़ दिए हैं ताकि रियल पेपर की तरह ना दिखे।

MP board 9th sanskrit varshik paper 2023

9th sanskrit varshik pariksha paper mp board 2023|कक्षा-9वी संस्कृत वार्षिक परीक्षा पेपर 2023/Class 9th sanskrit varshik paper 2023 MP Board /वार्षिक परीक्षा पेपर 2023 कक्षा 9 वीं विषय संस्कृत/kaksha 9vi sanskrit varshik pariksha paper 2023 

Class 9th sanskrit varshik paper 2023– हैलो दोस्तों आप सभी का स्वागत है हमारी वेबसाइट में और आज के इस नयी पोस्ट में हम वार्षिक परीक्षा 2023 की तैयारी और आप हमारी वेबसाइट के माध्यम से कक्षा-9वीं संस्कृत वार्षिक परीक्षा पेपर 2023 की तैयारी भी कर सकते हैं आपको हमारी वेबसाइट के माध्यम से सभी विषयों के महत्वपूर्ण प्रश्न और इनके उत्तर प्रदान किए जाएंगे

कक्षा-9वी संस्कृत वार्षिक परीक्षा पेपर 2023

 वार्षिक परीक्षा कक्षा-9वी संस्कृत मे कितना सिलेबस आएगा??[MP board 9th sanskrit question paper 2023 pdf ] 

सभी छात्रों के मन में यह सवाल है कि बोर्ड परीक्षा मे कितना सिलेबस आएगा जैसे कि आप सभी को पता होगा कि माध्यमिक शिक्षा मंडल मध्य प्रदेश ने हाल ही में एक नोटिस जारी किया गया है जिसमें बताया गया है कि कक्षा 9 वीं से लेकर 12 वीं तक की सभी कक्षों की वार्षिक परीक्षा प्रारम्भ होंगी अब हम बात करे कि बोर्ड परीक्षा मे कितना सिलेबस आएगा तो आप सभी कक्षाओं के सिलेबस को आसानी से हमारी वेबसाइट के माध्यम से डाउनलोड कर सकते हैं

बोर्ड परीक्षा 2023 कक्षा-9वीं संस्कृत का पैटर्न कैसा रहेगा??[varshik paper class 9th sanskrit] 

 बोर्ड परीक्षा मे पैटर्न प्रश्न क्रमांक 1 से 5 तक 32 वस्तुनिष्ठ प्रश्न होंगे।

सही विकल्प 06 अंक,

 रिक्त स्थान 07 अंक,

सही जोड़ी 06 अंक,

 एक वाक्य में उत्तर 07 अंक,

सत्य असत्य 06 अंक,

कक्षा 9 वीं परीक्षा, 2023

[M-2703-B]

SANSKRIT

संस्कृत

[Total No. of Questions: 19)

[Total No. of Printed Pages: 08)

[Time: 03 Hours)

[Maximum Marks: 100]

निर्देशाः –

(0) सर्व प्रश्ना अनिवार्याः सन्ति।

(ii) प्रश्नानां सम्मुखे अक्षा प्रदत्ताः।

(5×1=5)

प्र.1 अधोलिखितेषु उचित – विकल्प चित्वा लिखत –

(i) ‘पुस्तकालयः’ इत्यस्मिन् पदे सन्धिः अस्ति –

(अ) दीर्घ सन्धिः

(ब) अयादि सन्धिः

(स) पूर्वरूप सन्धिः

(द) गुण सन्धिः

(ii) महेशः’ इत्यस्मिन् पदे सन्धि-विच्छेदः भवति –

(अ) महा + ईशः

(ब) महे + ईशः

(स) म+ हीशः

(द) महान् + शः

(iii) ‘मनोहरः’ इत्यस्मिन् पदे सन्धिः वर्तते –

(अ) व्यजन सन्धिः

(ब) स्वर सन्धिः

(स) विसर्ग सन्धिः

(द) पूर्वरूप सन्धिः

(iv) विद्या माता इव रक्षति इत्यस्मिन् वाक्ये अव्ययम् अस्ति

(अ) इव

(ब) माता

(स) विद्या

(द) रक्षति

(v) अधोलिखितेषु अव्ययं नास्ति –

(ब) अद्य

(स) बालकः

(द) एव

(अ) सर्वत्र

(5×1=5)

प्र.2 अघोलिखितेषु प्रश्नेषु उचित – विकल्पं चित्वा लिखत

(i) पञ्चवटी’ इत्यस्मिन् पदे समासः अस्ति –

(अ) द्विगु समासः

(ब) कर्मधारय समासः

(स) तत्पुरुष समासः

(द) द्वन्द्व समासः

(ii) ‘घनश्यामः’ इत्यस्मिन् पदे समास विग्रहः अस्ति –

(अ) घनश्यामः

(ब) घन इव श्यामः

(स) श्यामः घनः

(द) घनश्यामः

(iii) तत्पुरुष – समासस्य उदाहरणम् अस्ति-

(अ) विद्याहीनः

(ब) त्रिभुवनम्

(स) दशाननः

(द) महाशयः

(iv) ‘सम्मानः’ इत्यस्मिन् पदे उपसर्गः अस्ति-

(अ) सम

(ब) सन

(स) सम्

(v) उपसर्गयुक्तं पदं चित्वा लिखत –

(अ) पराजयः

(ब) बालकः

(स) धीरः

(द) मोहन

प्र.3 अधोलिखितेषु उचित – विकल्पं चित्वा लिखत –

(1) ‘पर्वतः’ इत्यस्य पदस्य पर्यायपदम् अस्ति –

(य) तुरंगः

(स) भूपतिः

(द) तरुः

(ii) भूपतिः’ इत्यस्य पदस्य पर्यायपदम् अस्ति –

(ब) राजा

(5×1=5)

(अ) गिरि

(अ) वाणी

(स) धरणी

(द) ध्रुव

(iii) वृक्षः’ इत्यस्य पदस्य पर्यायपदम् अस्ति –

(अ) तरुः

(ब) पवनः

(स) शक्रः

(द) पुष्पः

(iv) ‘सत्यम्’ इति पदस्य विलोमपदम् अस्ति –

(अ) कथनम

(ब) असत्यम

(स) अनभ्यासः

(द) सत्यम्

(v) ‘दुर्बुद्धिः’ इति पदस्य विलोमपदम अस्ति –

(अ) सुबुद्धिः

(ब) बुद्धः

(स) अबुद्धि

(द) निवृत्तः

922 (27

(स) बहुवचनम्

(अ) प्रथम पुरुषः

प्र.4. अधोलिखितेषु उचित – विकल्पं चित्या लिखत –

(0) ‘पठति’ इत्यस्मिन् पदे लकारः अस्ति –

(अ) लृट् लकारः

(ब) लट् लकारः

(स) लोट् लकारः

(द) लङ् लकारः

(ii) भविष्यामः’ इत्यस्मिन् पदे वचनम् अस्ति –

(अ) एकवचनम्

(ब) द्विवचनम्

(द) कोऽपि नास्ति

(iii) ‘अगच्छत्’ इत्यस्मिन् पदे धातुः अस्ति –

(अ) गम्

(ब) अगच्छ

(स) भव

(द) अग

MP Board Class 9th Sanskrit varshik Paper 2023
MP Board Class 9th Sanskrit varshik Paper 2023

(iv) ‘पास्यन्ति’ इत्यस्मिन् पदे पुरुषः अस्ति –

(ब) मध्यम पुरुषः

(स) उत्तम पुरुषः

(द) कोऽपि नास्ति

(v) ‘अपचत्’ इत्यस्मिन् पदे लकारः अस्ति

(अ) ललकारः

(ब) लोट्लकारः

(स) लृट्लकारः

(द) लट्लकार

प्र.5 अधोलिखितेषु उचित – विकल्पं चित्वा लिखत –

(0) ‘पठ् + तुमुन्’ इति योजयित्वा भवति –

(अ) पठत्

(ब) पठितुम्

(स) पठयित्वा

(ii) कृत्वा’ इत्यस्मिन् पदे प्रत्ययः अस्ति

(अ) क्वा

(ब) क्त

(स) तुमुन्

(द) क्तिन

(iii) ‘आगत्य’ इत्यस्मिन् पदे प्रकृति – प्रत्ययः अस्ति –

(अ) अ + गम्

(ब) आ + गम् + ल्यप्

(स) अ+ ल्यप्

(द) गम् + ल्यप्

(iv) ‘हस् + क्त’ इति योजयित्वा भवति-

(अ) हसितः

(ब) हिसतुम्

(स) हसत्

(द) हसन्

– (v) ‘गच्छन्’ इत्यस्मिन् पदे प्रत्ययः अस्ति-

(अ) ल्यप्

(ब) शतृ

(स) शानच

(5×1=5)

(द) पठन्

(द) तुमुन्

(4×1-4)

(iii) निनादय

कल्पतरुः

(4×1=4)

प्र.6 युग्ममेलनं कुरुत

(अ)

(ब)

(i) कुलक्रमागतः

रामायणे

(ii) दानवीरः

वीणाम्

जीमूतवाहनः

(iv) जटायुः

प्र.7 अधोलिखितेषु रेखाङ्कितपदानि आधृत्य प्रश्ननिर्माणं कुरुत –

(i) तुला मूषकैः भक्षिता आसीत्।

(ii) मोदकानि पूजानिमित्तानि रचितानि आसन्।

(ii) ग्रामे निर्धनास्त्री अवसत् ।

(iv) वृक्षाः फलं न खादन्ति ।

प्र.8 अधोलिखितेषु शब्दरूपाणि निर्देशानुसारं लिखत –

(1) ‘राम’ इति शब्दस्य प्रथमा विभक्तिः, त्रिषुवचनेषु ।

(ii) ‘गुरु’ इति शब्दस्य चतुर्थी विभक्तिः, त्रिषुवचनेषु ।

अधोलिखितेषु द्वयोः शब्दरूपाणि निर्देशानुसारं लिखत –

(i) ‘अस्मद् इति शब्दस्य द्वितीया विभक्तिः, त्रिषुवचनेषु ।

(i) ‘किम्’ (पुल्लिङ्ग) इति शब्दस्य प्रथमा विभक्तिः, त्रिषुवचनेषु ।

(iii) ‘तत्’ (स्त्रीलिङ्ग) इति शब्दस्य प्रथमा विभक्तिः, त्रिषुवचनेषु ।

प्र.10 प्रश्नपत्रे समागतान् श्लोकान् विहाय स्वपाठ्यपुस्तकात् कण्ठस्थीकृतं सुभाषितद्वयं

(2X1=2)

प्र.9

(2×1-2)

लिखत।

()

(4×1=4)

प्र.11 अधोलिखितेषु प्रश्नेषु एकपदेन उत्तरं लिखत – (केचित् चत्वारः)

(i) कविः कां सम्बोधयति?

(ii) माता काम् आदिश?

(ii) वाणिकपुत्रस्य किं नाम आसीत्?

(iv) मानवः कुत्र सुरक्षितः तिष्ठति?

(v) मनः कीदृशं भवति?

प्र.12 स्वप्राचार्यस्य कृते अवकाशार्थ प्रार्थनापत्रं लिखत ।

(1)

अथवा

स्वप्राचार्यस्य कृते शुल्कक्षमापनार्थ प्रार्थनापत्रं लिखत ।

प्र.13 अधोलिखितम् अपठित गद्यांशं पठित्वा प्रश्नानां उत्तराणि लिखत –

(5×1-5)

उत्साहः उदासीनता, निराशा चेति तिस्त्रः मनसः अवस्थाः। शिशवः सदा उत्साहशीलाः

इति विदितम् एव। युवानः अपि प्रायेण उत्साहशीलाः । अनेके वृद्धाः अपि तथैव । वयसः

उत्साहस्य च नास्ति सम्बंधः । उत्साहः मानवस्य सहजः स्वभावः । सः मनसः शरीरस्य

च विकासाय भवति। शिशुः उत्साहेन सर्व ग्रहीतुं, सर्वैः सह खादितु सधैः सह खेलितुं

च प्रवर्तते। प्रतिबन्धे कृते रोदिति। उपहासे कृते क्रोधं प्रकटयति किन्तु निराशो न

भवति।

(i) शिशुः उपहासे कृते किं करोति?

(ii) मनसः कति अवस्थाः सन्ति?

(iii) के के उत्साहशीलाः भवन्ति?

(iv) ‘निराशा’ इति पदस्य विलोमपदं लिखत।

(v) ‘चेति’ इत्यस्मिन् पदे कः सन्धिः अस्ति?

प्र.14 रिक्तस्थानानि पूरयत-

(फलानि, मृदु, मलिनं, त्रीणि, जीमूतकेतुः)

(i) जीमूतवाहनः

पुत्रः अस्ति।

गातुं कथयति।

(5)

(ii) गीति

न खादन्ति।

(iii) वृक्षाः स्वयं

(iv) नदीनां वारि

(v) ऋषिकुल – परम्परायां ज्ञानप्राप्तेः

सजातम्।

साधनानि सन्ति।

922 (2703-B]

प्र.15 अधोलिखितेषु “पाच” अशुद्धकारक क्रिया-पदानां शुद्धिः करणीया

(i) गुरुं नमः।

(ii) त्वम् पठामि।

(iii) वृक्षात् पत्राः पतन्ति।

(iv) सीता राम सह वनं गच्छति।

(v) अहं पश्यसि।

(vi) स विद्यालये गच्छति।

प्र.16 अधोलिखितेषु प्रश्नेषु त्रयाणां प्रश्नानाम् उत्तराणि संस्कृतभाषायाम् एकवाक्येन लिखत-

(i) निर्धनायाः वृद्धायाः दुहिता कीदृशी आसीत्?

(ii) कालः कस्य रसं पिबति?

(iii) मानवानां चेतांसि कीदृशानि भवन्ति?

(iv) स्वतुला याचमानं जीर्णधन श्रेष्ठी किम् अकथयत्?

(v) वसन्ते किं भवति?

(vi) मल्लिका चन्दनश्च मासपर्यन्त धेनोः कथम् अकुरुताम्?

प्र.17 अधोलिखितेषु गद्यांशद्वयं पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायाम् लिखत –

(अ) महर्षिवाल्मीकिः विरचितम् “रामायणम्” इत्यस्य ग्रन्थस्य अरण्यकाण्डात् समुद्धृतो

अस्ति। अत्र जटायु रावणयोः युद्धस्य वर्णनम् अस्ति। पक्षिराजजटायुः

पञ्चवटीकानने विलपन्त्याः सीतायाः करुणक्रन्दनं श्रुत्वा तत्र गच्छति। सः

सीतापहरणे निरतं रावणं तस्मात् निन्द्यकर्मणः निवृत्यर्थ प्रबोधयति । परच

अपरिवर्तितमतिः रावणः तमेव अपसारयति।

(i) रामायणं कः रचितवान्?

(ii) कयोः युद्धस्य वर्णनम् अस्ति?

(iii) पक्षिराजजटायुः कस्याः करुणक्रन्दनं श्रुत्वा तत्र गच्छति?

(iv) ‘श्रुत्था’ इत्यस्मिन् पदे प्रकृति – प्रत्ययं पृथक् कुरुत?

(v) ‘पञ्चपात्रम्’ इत्यरिमन पदे कः समासः अस्ति?

(2X5-10)

(ब) प्रकृतिः समेषां प्राणिनां संरक्षणाय, यतते। इयं सर्वान् पुष्णाति विविधैः प्रकारैः

सुखसाधनैः च तर्पयति । पृथिवी, जलम्, तेजः, वायुः आकाशः च अस्याः प्रमुखानि

तत्त्वानि। तान्येव मिलित्या पृथक्तया वाऽस्माकं पर्यावरणं रचयन्ति। आवियते

परितः समन्तात् लोकः अनेन इति पर्यावरणम्। यथा अजातश्शिशुः मातृगर्भ

सुरक्षितः तिष्ठति तथैव मानवः पर्यावरणकुक्षौ।

(i) प्रकृतेः प्रमुख तत्त्वानि कानि सन्ति?

(ii) प्रकृतिः केषां संरक्षणाय यतते?

(ii) अजातश्शिशुः कुत्र सुरक्षितः तिष्ठति?

(iv) पुष्पम्’ इत्यस्मिन् पदे पर्यायपदं अस्ति।

(v) सुख इत्यस्मिन् पदे विलोमपदम् अस्ति।

(स) तदास बालः ‘अलं भाषणेन अनेन मिथ्यागर्वितेन कीटेन इति विचिन्त्य अन्यत्र

दत्तदृष्टिः चाच्या तृणशलाकादिकम् आददानम् एकं चटकम् अपश्यत. अवदत् च

“अयि चटकपोत! मानुषस्य मम मित्रं भविष्यसि। एहि क्रीडावः । एतत् शुष्क

तृणं त्यज स्वादूनि भक्ष्यकवलानि ते दास्यामि” इति। स तु “मया वटदुमस्य

शाखायां नीडं कार्यम्” इत्युक्त्वा स्वकर्मव्यग्रोः अभवत्।

0 ) बालः कम् अपश्यत?

(ii) ‘कीदृशं तृणं त्यज इति बालः अवदत?

(i) कस्य शाखायां नीड कार्यम?

(iv) ‘अभवत्’ इत्यस्मिन् पदे कः लकार?

(v) ‘इत्युक्त्वा’ इत्यस्मिन् पदे कः प्रत्ययः?

प्र.18 अधोलिखितं पद्यांशद्वयं पठित्वा प्रश्नानाम् उत्तराणि संस्कृतभाषायां लिखत –

(अ) प्रियवाक्यप्रदानेन सर्वे तुष्यन्ति जन्तवः ।

तस्माद् तदेव वक्तव्यं वचने का दरिद्रता।।

(i) जन्तवः केन तुष्यन्ति?

(ii) कुत्र दरिद्रता न भवेत्?

(iii) ‘दरिद्रता’ इत्यस्मिन् पदे विलोमपदं लिखत?

(iv) ‘वक्तव्यम्’ इत्यस्मिन् पदे कः प्रत्ययः अस्ति?

(v) तुष्यन्ति इत्यस्मिन् पदे कः लकारः अस्ति?

(2×5=10)

(ब) वृत्तं यत्नेन संरक्षेद् वित्तमेति च याति च।

अक्षीणो वित्ततः क्षीणो वृत्ततस्तु हतो हतः।।

(i) वित्ततः क्षीणः कीदृशः भवति?

(ii) यत्नेन किं रक्षेत् वित्तं वृत्तं वा?

(iii) करमात् क्षीणः मानवः हत.?

(iv) किं एति याति च?

(v) ‘यत्नः’ इति पदस्य पर्याय लिखत?

(स) गुणा गुणज्ञेषु गुणाः भवन्ति।

ते निर्गुणं प्राप्य भवन्ति दोषाः।।

आस्वाद्यतोयाः प्रवहन्ति नद्यः ।

समुद्रमासाद्य भवन्त्यपेयाः।।

(i) गुणाः केषु गुणा भवन्ति?

(ii) गुणाः कं प्राप्य दोषाः भवन्ति?

(iii) नद्यः जलं कदा अपेयो भवति?

(iv) भवन्त्यपेयाः’ इत्यत्र कः सन्धि?

(v) ‘प्राप्य इत्यस्मिन् पदे कः प्रत्ययः?

प्र.19 अधोलिखितेषु एक विषयं स्वीकृत्य संस्कृतभाषायाम् निबंध लिखत –

(i) मम पाठशाला

(ii) पुस्तकम्

(i) धेनुः

(iv) अस्माकं देशः

Class 9th sanskrit varshik paper 2023 MP Board 

कक्षा – 9वी

विषय – संस्कृत

प्रश्न 1. उचित विकल्पं चित्वा लिखत् –

1. बालाः ……….. नमन्ति –

(क) जनकेन  (ख) जनकम्

(ग) जनकस्य   (घ) जनके।

2. …………………… आज्ञा पालयन्तु –

(क) जनकेन
(ख) जनकस्य (ग) जनकाय

3. बाला ………………सह गच्छति –
(क) जनकेन (ख) जनकस्य् (ग) जनके

(घ) जनकम्।

4. भवत् षष्ठी विभक्ति द्विवचनम् –
(क) भवतो:   (ख) भवत: (ग) भवन्तौ:

5. ज्ञान एकवचनम् षष्ठी विभक्ति –

(क) ज्ञानस्य  (ख)  ज्ञाने  (ग)   हे ज्ञाने

6. श्री + ईश: ………………..
(क) श्रीश:   (ख) श्रीईश: (ग) श्रीश

7. एकैक: इत्यस्मिन पदै: संधि अस्ति –
(क) दीर्घ संधि   (ख) गुण संधि (ग) वृद्धि संधि

8. नवरात्रम् इति पदे समास अस्ति –
(क) तत्पुरुष समास:   (ख)  द्विगु समास  (ग)  द्वन्द्व समास
9. पठित: इत्यस्मिन पदै प्रत्यय आसीत्
(क) क्त    (ख) लृय्    (ग)  तुमुन्

10. मातरं……………. श्रद्धा कुरु –
(क) प्रति   (ख) विना   (ग) धिक्

वार्षिक परीक्षा पेपर 2023 कक्षा 9 वीं विषय संस्कृत 

प्रश्न 2. उचित-विभक्तिभिः रिक्तस्थानानि पूरयत –

1. किं किं न करोति ………सन्तति पालनाय। ( विभक्ति)
2. देवतुल्यः…………. भवति। ( विभक्ति)
3. स:+पठति – ……………. |
4. ग्रामगत: समास इति…………. |
5. समास भेद: ……………. आसीत् |

प्रश्न 3. उचित मिलान कुरुत –

‘क’ स्तम्भ                                 ‘ख’ स्तम्भ

(क) कवची                    (1) अपतत्
(ख) आशु                    (2) पक्षिश्रेष्ठः
(ग) विरथः                  (3) पृथिव्याम्
(घ) पपात                   (4) कवचधारी
(ङ) भुवि                    (5) शीघ्रम्
(6) रथविहीनः

प्रश्न 4. अधोलिखितेषु प्रश्नेषु त्रयाणां प्रश्नानाम् उत्तराणि एक वाक्येन लिखत् –
(क) क: तन्द्रालु: भवति?
(ख) वित्तत: क्षीण: कीदृश: भवति?
(ग) सरसा: रसाला: कदा लसन्ति?
(घ) गीतिं कथं गातुं कथयति?

प्रश्न 5. अधोलिखितेषु द्वयों शब्दयों शब्दरूपाणि त्रिषु वचनेषु लिखत् –
(क) जनक
(ख) कवि

kaksha 9vi sanskrit varshik pariksha paper 2023 

प्रश्न 6. कविभि: अथवा भवत् इति पदस्य विभक्तिं च लिखत् |

9th Varshik paper all subjects [class 9th question paper MP board pdf downlaod 2023]

टेलीग्राम ग्रुप अवश्य ज्वाइन करे –

Join telegram link CLICK HERE
official website CLICK HERE
MP Board Class 9th Sanskrit varshik Paper 2023
MP Board Class 9th Sanskrit varshik Paper 2023

MP Board Class 9th Sanskrit varshik Paper 2023MP Board Class 9th Sanskrit varshik Paper 2023MP Board Class 9th Sanskrit varshik Paper 2023MP Board Class 9th Sanskrit varshik Paper 2023MP Board Class 9th Sanskrit varshik Paper 2023MP Board Class 9th Sanskrit varshik Paper 2023MP Board Class 9th Sanskrit varshik Paper 2023MP Board Class 9th Sanskrit varshik Paper 2023MP Board Class 9th Sanskrit varshik Paper 2023MP Board Class 9th Sanskrit varshik Paper 2023MP Board Class 9th Sanskrit varshik Paper 2023MP Board Class 9th Sanskrit varshik Paper 2023MP Board Class 9th Sanskrit varshik Paper 2023MP Board Class 9th Sanskrit varshik Paper 2023MP Board Class 9th Sanskrit varshik Paper 2023